Declension table of ?vigandhikā

Deva

FeminineSingularDualPlural
Nominativevigandhikā vigandhike vigandhikāḥ
Vocativevigandhike vigandhike vigandhikāḥ
Accusativevigandhikām vigandhike vigandhikāḥ
Instrumentalvigandhikayā vigandhikābhyām vigandhikābhiḥ
Dativevigandhikāyai vigandhikābhyām vigandhikābhyaḥ
Ablativevigandhikāyāḥ vigandhikābhyām vigandhikābhyaḥ
Genitivevigandhikāyāḥ vigandhikayoḥ vigandhikānām
Locativevigandhikāyām vigandhikayoḥ vigandhikāsu

Adverb -vigandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria