Declension table of ?vigandha

Deva

NeuterSingularDualPlural
Nominativevigandham vigandhe vigandhāni
Vocativevigandha vigandhe vigandhāni
Accusativevigandham vigandhe vigandhāni
Instrumentalvigandhena vigandhābhyām vigandhaiḥ
Dativevigandhāya vigandhābhyām vigandhebhyaḥ
Ablativevigandhāt vigandhābhyām vigandhebhyaḥ
Genitivevigandhasya vigandhayoḥ vigandhānām
Locativevigandhe vigandhayoḥ vigandheṣu

Compound vigandha -

Adverb -vigandham -vigandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria