Declension table of ?vigandha

Deva

MasculineSingularDualPlural
Nominativevigandhaḥ vigandhau vigandhāḥ
Vocativevigandha vigandhau vigandhāḥ
Accusativevigandham vigandhau vigandhān
Instrumentalvigandhena vigandhābhyām vigandhaiḥ vigandhebhiḥ
Dativevigandhāya vigandhābhyām vigandhebhyaḥ
Ablativevigandhāt vigandhābhyām vigandhebhyaḥ
Genitivevigandhasya vigandhayoḥ vigandhānām
Locativevigandhe vigandhayoḥ vigandheṣu

Compound vigandha -

Adverb -vigandham -vigandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria