Declension table of ?vigamacandra

Deva

MasculineSingularDualPlural
Nominativevigamacandraḥ vigamacandrau vigamacandrāḥ
Vocativevigamacandra vigamacandrau vigamacandrāḥ
Accusativevigamacandram vigamacandrau vigamacandrān
Instrumentalvigamacandreṇa vigamacandrābhyām vigamacandraiḥ vigamacandrebhiḥ
Dativevigamacandrāya vigamacandrābhyām vigamacandrebhyaḥ
Ablativevigamacandrāt vigamacandrābhyām vigamacandrebhyaḥ
Genitivevigamacandrasya vigamacandrayoḥ vigamacandrāṇām
Locativevigamacandre vigamacandrayoḥ vigamacandreṣu

Compound vigamacandra -

Adverb -vigamacandram -vigamacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria