Declension table of vigama

Deva

MasculineSingularDualPlural
Nominativevigamaḥ vigamau vigamāḥ
Vocativevigama vigamau vigamāḥ
Accusativevigamam vigamau vigamān
Instrumentalvigamena vigamābhyām vigamaiḥ vigamebhiḥ
Dativevigamāya vigamābhyām vigamebhyaḥ
Ablativevigamāt vigamābhyām vigamebhyaḥ
Genitivevigamasya vigamayoḥ vigamānām
Locativevigame vigamayoḥ vigameṣu

Compound vigama -

Adverb -vigamam -vigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria