Declension table of ?vigalitavasanā

Deva

FeminineSingularDualPlural
Nominativevigalitavasanā vigalitavasane vigalitavasanāḥ
Vocativevigalitavasane vigalitavasane vigalitavasanāḥ
Accusativevigalitavasanām vigalitavasane vigalitavasanāḥ
Instrumentalvigalitavasanayā vigalitavasanābhyām vigalitavasanābhiḥ
Dativevigalitavasanāyai vigalitavasanābhyām vigalitavasanābhyaḥ
Ablativevigalitavasanāyāḥ vigalitavasanābhyām vigalitavasanābhyaḥ
Genitivevigalitavasanāyāḥ vigalitavasanayoḥ vigalitavasanānām
Locativevigalitavasanāyām vigalitavasanayoḥ vigalitavasanāsu

Adverb -vigalitavasanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria