Declension table of ?vigalitanīvi

Deva

NeuterSingularDualPlural
Nominativevigalitanīvi vigalitanīvinī vigalitanīvīni
Vocativevigalitanīvi vigalitanīvinī vigalitanīvīni
Accusativevigalitanīvi vigalitanīvinī vigalitanīvīni
Instrumentalvigalitanīvinā vigalitanīvibhyām vigalitanīvibhiḥ
Dativevigalitanīvine vigalitanīvibhyām vigalitanīvibhyaḥ
Ablativevigalitanīvinaḥ vigalitanīvibhyām vigalitanīvibhyaḥ
Genitivevigalitanīvinaḥ vigalitanīvinoḥ vigalitanīvīnām
Locativevigalitanīvini vigalitanīvinoḥ vigalitanīviṣu

Compound vigalitanīvi -

Adverb -vigalitanīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria