Declension table of ?vigalitakeśā

Deva

FeminineSingularDualPlural
Nominativevigalitakeśā vigalitakeśe vigalitakeśāḥ
Vocativevigalitakeśe vigalitakeśe vigalitakeśāḥ
Accusativevigalitakeśām vigalitakeśe vigalitakeśāḥ
Instrumentalvigalitakeśayā vigalitakeśābhyām vigalitakeśābhiḥ
Dativevigalitakeśāyai vigalitakeśābhyām vigalitakeśābhyaḥ
Ablativevigalitakeśāyāḥ vigalitakeśābhyām vigalitakeśābhyaḥ
Genitivevigalitakeśāyāḥ vigalitakeśayoḥ vigalitakeśānām
Locativevigalitakeśāyām vigalitakeśayoḥ vigalitakeśāsu

Adverb -vigalitakeśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria