Declension table of ?vigalitabandhā

Deva

FeminineSingularDualPlural
Nominativevigalitabandhā vigalitabandhe vigalitabandhāḥ
Vocativevigalitabandhe vigalitabandhe vigalitabandhāḥ
Accusativevigalitabandhām vigalitabandhe vigalitabandhāḥ
Instrumentalvigalitabandhayā vigalitabandhābhyām vigalitabandhābhiḥ
Dativevigalitabandhāyai vigalitabandhābhyām vigalitabandhābhyaḥ
Ablativevigalitabandhāyāḥ vigalitabandhābhyām vigalitabandhābhyaḥ
Genitivevigalitabandhāyāḥ vigalitabandhayoḥ vigalitabandhānām
Locativevigalitabandhāyām vigalitabandhayoḥ vigalitabandhāsu

Adverb -vigalitabandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria