Declension table of ?vigalitabandha

Deva

NeuterSingularDualPlural
Nominativevigalitabandham vigalitabandhe vigalitabandhāni
Vocativevigalitabandha vigalitabandhe vigalitabandhāni
Accusativevigalitabandham vigalitabandhe vigalitabandhāni
Instrumentalvigalitabandhena vigalitabandhābhyām vigalitabandhaiḥ
Dativevigalitabandhāya vigalitabandhābhyām vigalitabandhebhyaḥ
Ablativevigalitabandhāt vigalitabandhābhyām vigalitabandhebhyaḥ
Genitivevigalitabandhasya vigalitabandhayoḥ vigalitabandhānām
Locativevigalitabandhe vigalitabandhayoḥ vigalitabandheṣu

Compound vigalitabandha -

Adverb -vigalitabandham -vigalitabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria