Declension table of ?vigalitabandha

Deva

MasculineSingularDualPlural
Nominativevigalitabandhaḥ vigalitabandhau vigalitabandhāḥ
Vocativevigalitabandha vigalitabandhau vigalitabandhāḥ
Accusativevigalitabandham vigalitabandhau vigalitabandhān
Instrumentalvigalitabandhena vigalitabandhābhyām vigalitabandhaiḥ vigalitabandhebhiḥ
Dativevigalitabandhāya vigalitabandhābhyām vigalitabandhebhyaḥ
Ablativevigalitabandhāt vigalitabandhābhyām vigalitabandhebhyaḥ
Genitivevigalitabandhasya vigalitabandhayoḥ vigalitabandhānām
Locativevigalitabandhe vigalitabandhayoḥ vigalitabandheṣu

Compound vigalitabandha -

Adverb -vigalitabandham -vigalitabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria