Declension table of ?vigalitā

Deva

FeminineSingularDualPlural
Nominativevigalitā vigalite vigalitāḥ
Vocativevigalite vigalite vigalitāḥ
Accusativevigalitām vigalite vigalitāḥ
Instrumentalvigalitayā vigalitābhyām vigalitābhiḥ
Dativevigalitāyai vigalitābhyām vigalitābhyaḥ
Ablativevigalitāyāḥ vigalitābhyām vigalitābhyaḥ
Genitivevigalitāyāḥ vigalitayoḥ vigalitānām
Locativevigalitāyām vigalitayoḥ vigalitāsu

Adverb -vigalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria