Declension table of vigalita

Deva

NeuterSingularDualPlural
Nominativevigalitam vigalite vigalitāni
Vocativevigalita vigalite vigalitāni
Accusativevigalitam vigalite vigalitāni
Instrumentalvigalitena vigalitābhyām vigalitaiḥ
Dativevigalitāya vigalitābhyām vigalitebhyaḥ
Ablativevigalitāt vigalitābhyām vigalitebhyaḥ
Genitivevigalitasya vigalitayoḥ vigalitānām
Locativevigalite vigalitayoḥ vigaliteṣu

Compound vigalita -

Adverb -vigalitam -vigalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria