Declension table of vigalitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vigalitaḥ | vigalitau | vigalitāḥ |
Vocative | vigalita | vigalitau | vigalitāḥ |
Accusative | vigalitam | vigalitau | vigalitān |
Instrumental | vigalitena | vigalitābhyām | vigalitaiḥ |
Dative | vigalitāya | vigalitābhyām | vigalitebhyaḥ |
Ablative | vigalitāt | vigalitābhyām | vigalitebhyaḥ |
Genitive | vigalitasya | vigalitayoḥ | vigalitānām |
Locative | vigalite | vigalitayoḥ | vigaliteṣu |