Declension table of ?vigadita

Deva

MasculineSingularDualPlural
Nominativevigaditaḥ vigaditau vigaditāḥ
Vocativevigadita vigaditau vigaditāḥ
Accusativevigaditam vigaditau vigaditān
Instrumentalvigaditena vigaditābhyām vigaditaiḥ vigaditebhiḥ
Dativevigaditāya vigaditābhyām vigaditebhyaḥ
Ablativevigaditāt vigaditābhyām vigaditebhyaḥ
Genitivevigaditasya vigaditayoḥ vigaditānām
Locativevigadite vigaditayoḥ vigaditeṣu

Compound vigadita -

Adverb -vigaditam -vigaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria