Declension table of ?vigada

Deva

NeuterSingularDualPlural
Nominativevigadam vigade vigadāni
Vocativevigada vigade vigadāni
Accusativevigadam vigade vigadāni
Instrumentalvigadena vigadābhyām vigadaiḥ
Dativevigadāya vigadābhyām vigadebhyaḥ
Ablativevigadāt vigadābhyām vigadebhyaḥ
Genitivevigadasya vigadayoḥ vigadānām
Locativevigade vigadayoḥ vigadeṣu

Compound vigada -

Adverb -vigadam -vigadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria