Declension table of ?vigada

Deva

MasculineSingularDualPlural
Nominativevigadaḥ vigadau vigadāḥ
Vocativevigada vigadau vigadāḥ
Accusativevigadam vigadau vigadān
Instrumentalvigadena vigadābhyām vigadaiḥ vigadebhiḥ
Dativevigadāya vigadābhyām vigadebhyaḥ
Ablativevigadāt vigadābhyām vigadebhyaḥ
Genitivevigadasya vigadayoḥ vigadānām
Locativevigade vigadayoḥ vigadeṣu

Compound vigada -

Adverb -vigadam -vigadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria