Declension table of ?vigāna

Deva

NeuterSingularDualPlural
Nominativevigānam vigāne vigānāni
Vocativevigāna vigāne vigānāni
Accusativevigānam vigāne vigānāni
Instrumentalvigānena vigānābhyām vigānaiḥ
Dativevigānāya vigānābhyām vigānebhyaḥ
Ablativevigānāt vigānābhyām vigānebhyaḥ
Genitivevigānasya vigānayoḥ vigānānām
Locativevigāne vigānayoḥ vigāneṣu

Compound vigāna -

Adverb -vigānam -vigānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria