Declension table of ?vigāman

Deva

NeuterSingularDualPlural
Nominativevigāma vigāmnī vigāmāni
Vocativevigāman vigāma vigāmnī vigāmāni
Accusativevigāma vigāmnī vigāmāni
Instrumentalvigāmnā vigāmabhyām vigāmabhiḥ
Dativevigāmne vigāmabhyām vigāmabhyaḥ
Ablativevigāmnaḥ vigāmabhyām vigāmabhyaḥ
Genitivevigāmnaḥ vigāmnoḥ vigāmnām
Locativevigāmni vigāmani vigāmnoḥ vigāmasu

Compound vigāma -

Adverb -vigāma -vigāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria