Declension table of ?vigāhyā

Deva

FeminineSingularDualPlural
Nominativevigāhyā vigāhye vigāhyāḥ
Vocativevigāhye vigāhye vigāhyāḥ
Accusativevigāhyām vigāhye vigāhyāḥ
Instrumentalvigāhyayā vigāhyābhyām vigāhyābhiḥ
Dativevigāhyāyai vigāhyābhyām vigāhyābhyaḥ
Ablativevigāhyāyāḥ vigāhyābhyām vigāhyābhyaḥ
Genitivevigāhyāyāḥ vigāhyayoḥ vigāhyānām
Locativevigāhyāyām vigāhyayoḥ vigāhyāsu

Adverb -vigāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria