Declension table of ?vigāha

Deva

MasculineSingularDualPlural
Nominativevigāhaḥ vigāhau vigāhāḥ
Vocativevigāha vigāhau vigāhāḥ
Accusativevigāham vigāhau vigāhān
Instrumentalvigāhena vigāhābhyām vigāhaiḥ vigāhebhiḥ
Dativevigāhāya vigāhābhyām vigāhebhyaḥ
Ablativevigāhāt vigāhābhyām vigāhebhyaḥ
Genitivevigāhasya vigāhayoḥ vigāhānām
Locativevigāhe vigāhayoḥ vigāheṣu

Compound vigāha -

Adverb -vigāham -vigāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria