Declension table of ?vigāḍhamanmathā

Deva

FeminineSingularDualPlural
Nominativevigāḍhamanmathā vigāḍhamanmathe vigāḍhamanmathāḥ
Vocativevigāḍhamanmathe vigāḍhamanmathe vigāḍhamanmathāḥ
Accusativevigāḍhamanmathām vigāḍhamanmathe vigāḍhamanmathāḥ
Instrumentalvigāḍhamanmathayā vigāḍhamanmathābhyām vigāḍhamanmathābhiḥ
Dativevigāḍhamanmathāyai vigāḍhamanmathābhyām vigāḍhamanmathābhyaḥ
Ablativevigāḍhamanmathāyāḥ vigāḍhamanmathābhyām vigāḍhamanmathābhyaḥ
Genitivevigāḍhamanmathāyāḥ vigāḍhamanmathayoḥ vigāḍhamanmathānām
Locativevigāḍhamanmathāyām vigāḍhamanmathayoḥ vigāḍhamanmathāsu

Adverb -vigāḍhamanmatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria