Declension table of ?vigāḍhamanmatha

Deva

MasculineSingularDualPlural
Nominativevigāḍhamanmathaḥ vigāḍhamanmathau vigāḍhamanmathāḥ
Vocativevigāḍhamanmatha vigāḍhamanmathau vigāḍhamanmathāḥ
Accusativevigāḍhamanmatham vigāḍhamanmathau vigāḍhamanmathān
Instrumentalvigāḍhamanmathena vigāḍhamanmathābhyām vigāḍhamanmathaiḥ vigāḍhamanmathebhiḥ
Dativevigāḍhamanmathāya vigāḍhamanmathābhyām vigāḍhamanmathebhyaḥ
Ablativevigāḍhamanmathāt vigāḍhamanmathābhyām vigāḍhamanmathebhyaḥ
Genitivevigāḍhamanmathasya vigāḍhamanmathayoḥ vigāḍhamanmathānām
Locativevigāḍhamanmathe vigāḍhamanmathayoḥ vigāḍhamanmatheṣu

Compound vigāḍhamanmatha -

Adverb -vigāḍhamanmatham -vigāḍhamanmathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria