Declension table of vigāḍha

Deva

NeuterSingularDualPlural
Nominativevigāḍham vigāḍhe vigāḍhāni
Vocativevigāḍha vigāḍhe vigāḍhāni
Accusativevigāḍham vigāḍhe vigāḍhāni
Instrumentalvigāḍhena vigāḍhābhyām vigāḍhaiḥ
Dativevigāḍhāya vigāḍhābhyām vigāḍhebhyaḥ
Ablativevigāḍhāt vigāḍhābhyām vigāḍhebhyaḥ
Genitivevigāḍhasya vigāḍhayoḥ vigāḍhānām
Locativevigāḍhe vigāḍhayoḥ vigāḍheṣu

Compound vigāḍha -

Adverb -vigāḍham -vigāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria