Declension table of ?vigaṇitā

Deva

FeminineSingularDualPlural
Nominativevigaṇitā vigaṇite vigaṇitāḥ
Vocativevigaṇite vigaṇite vigaṇitāḥ
Accusativevigaṇitām vigaṇite vigaṇitāḥ
Instrumentalvigaṇitayā vigaṇitābhyām vigaṇitābhiḥ
Dativevigaṇitāyai vigaṇitābhyām vigaṇitābhyaḥ
Ablativevigaṇitāyāḥ vigaṇitābhyām vigaṇitābhyaḥ
Genitivevigaṇitāyāḥ vigaṇitayoḥ vigaṇitānām
Locativevigaṇitāyām vigaṇitayoḥ vigaṇitāsu

Adverb -vigaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria