Declension table of ?vigaṇita

Deva

NeuterSingularDualPlural
Nominativevigaṇitam vigaṇite vigaṇitāni
Vocativevigaṇita vigaṇite vigaṇitāni
Accusativevigaṇitam vigaṇite vigaṇitāni
Instrumentalvigaṇitena vigaṇitābhyām vigaṇitaiḥ
Dativevigaṇitāya vigaṇitābhyām vigaṇitebhyaḥ
Ablativevigaṇitāt vigaṇitābhyām vigaṇitebhyaḥ
Genitivevigaṇitasya vigaṇitayoḥ vigaṇitānām
Locativevigaṇite vigaṇitayoḥ vigaṇiteṣu

Compound vigaṇita -

Adverb -vigaṇitam -vigaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria