Declension table of ?vigaṇḍīra

Deva

NeuterSingularDualPlural
Nominativevigaṇḍīram vigaṇḍīre vigaṇḍīrāṇi
Vocativevigaṇḍīra vigaṇḍīre vigaṇḍīrāṇi
Accusativevigaṇḍīram vigaṇḍīre vigaṇḍīrāṇi
Instrumentalvigaṇḍīreṇa vigaṇḍīrābhyām vigaṇḍīraiḥ
Dativevigaṇḍīrāya vigaṇḍīrābhyām vigaṇḍīrebhyaḥ
Ablativevigaṇḍīrāt vigaṇḍīrābhyām vigaṇḍīrebhyaḥ
Genitivevigaṇḍīrasya vigaṇḍīrayoḥ vigaṇḍīrāṇām
Locativevigaṇḍīre vigaṇḍīrayoḥ vigaṇḍīreṣu

Compound vigaṇḍīra -

Adverb -vigaṇḍīram -vigaṇḍīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria