Declension table of ?vigṛhyayāna

Deva

NeuterSingularDualPlural
Nominativevigṛhyayānam vigṛhyayāne vigṛhyayānāni
Vocativevigṛhyayāna vigṛhyayāne vigṛhyayānāni
Accusativevigṛhyayānam vigṛhyayāne vigṛhyayānāni
Instrumentalvigṛhyayānena vigṛhyayānābhyām vigṛhyayānaiḥ
Dativevigṛhyayānāya vigṛhyayānābhyām vigṛhyayānebhyaḥ
Ablativevigṛhyayānāt vigṛhyayānābhyām vigṛhyayānebhyaḥ
Genitivevigṛhyayānasya vigṛhyayānayoḥ vigṛhyayānānām
Locativevigṛhyayāne vigṛhyayānayoḥ vigṛhyayāneṣu

Compound vigṛhyayāna -

Adverb -vigṛhyayānam -vigṛhyayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria