Declension table of vigṛhyavādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vigṛhyavādaḥ | vigṛhyavādau | vigṛhyavādāḥ |
Vocative | vigṛhyavāda | vigṛhyavādau | vigṛhyavādāḥ |
Accusative | vigṛhyavādam | vigṛhyavādau | vigṛhyavādān |
Instrumental | vigṛhyavādena | vigṛhyavādābhyām | vigṛhyavādaiḥ |
Dative | vigṛhyavādāya | vigṛhyavādābhyām | vigṛhyavādebhyaḥ |
Ablative | vigṛhyavādāt | vigṛhyavādābhyām | vigṛhyavādebhyaḥ |
Genitive | vigṛhyavādasya | vigṛhyavādayoḥ | vigṛhyavādānām |
Locative | vigṛhyavāde | vigṛhyavādayoḥ | vigṛhyavādeṣu |