Declension table of vigṛhyasambhāṣā

Deva

FeminineSingularDualPlural
Nominativevigṛhyasambhāṣā vigṛhyasambhāṣe vigṛhyasambhāṣāḥ
Vocativevigṛhyasambhāṣe vigṛhyasambhāṣe vigṛhyasambhāṣāḥ
Accusativevigṛhyasambhāṣām vigṛhyasambhāṣe vigṛhyasambhāṣāḥ
Instrumentalvigṛhyasambhāṣayā vigṛhyasambhāṣābhyām vigṛhyasambhāṣābhiḥ
Dativevigṛhyasambhāṣāyai vigṛhyasambhāṣābhyām vigṛhyasambhāṣābhyaḥ
Ablativevigṛhyasambhāṣāyāḥ vigṛhyasambhāṣābhyām vigṛhyasambhāṣābhyaḥ
Genitivevigṛhyasambhāṣāyāḥ vigṛhyasambhāṣayoḥ vigṛhyasambhāṣāṇām
Locativevigṛhyasambhāṣāyām vigṛhyasambhāṣayoḥ vigṛhyasambhāṣāsu

Adverb -vigṛhyasambhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria