Declension table of vigṛhyagamana

Deva

NeuterSingularDualPlural
Nominativevigṛhyagamanam vigṛhyagamane vigṛhyagamanāni
Vocativevigṛhyagamana vigṛhyagamane vigṛhyagamanāni
Accusativevigṛhyagamanam vigṛhyagamane vigṛhyagamanāni
Instrumentalvigṛhyagamanena vigṛhyagamanābhyām vigṛhyagamanaiḥ
Dativevigṛhyagamanāya vigṛhyagamanābhyām vigṛhyagamanebhyaḥ
Ablativevigṛhyagamanāt vigṛhyagamanābhyām vigṛhyagamanebhyaḥ
Genitivevigṛhyagamanasya vigṛhyagamanayoḥ vigṛhyagamanānām
Locativevigṛhyagamane vigṛhyagamanayoḥ vigṛhyagamaneṣu

Compound vigṛhyagamana -

Adverb -vigṛhyagamanam -vigṛhyagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria