Declension table of ?vigṛhyāsana

Deva

NeuterSingularDualPlural
Nominativevigṛhyāsanam vigṛhyāsane vigṛhyāsanāni
Vocativevigṛhyāsana vigṛhyāsane vigṛhyāsanāni
Accusativevigṛhyāsanam vigṛhyāsane vigṛhyāsanāni
Instrumentalvigṛhyāsanena vigṛhyāsanābhyām vigṛhyāsanaiḥ
Dativevigṛhyāsanāya vigṛhyāsanābhyām vigṛhyāsanebhyaḥ
Ablativevigṛhyāsanāt vigṛhyāsanābhyām vigṛhyāsanebhyaḥ
Genitivevigṛhyāsanasya vigṛhyāsanayoḥ vigṛhyāsanānām
Locativevigṛhyāsane vigṛhyāsanayoḥ vigṛhyāsaneṣu

Compound vigṛhyāsana -

Adverb -vigṛhyāsanam -vigṛhyāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria