Declension table of ?vidyutya

Deva

NeuterSingularDualPlural
Nominativevidyutyam vidyutye vidyutyāni
Vocativevidyutya vidyutye vidyutyāni
Accusativevidyutyam vidyutye vidyutyāni
Instrumentalvidyutyena vidyutyābhyām vidyutyaiḥ
Dativevidyutyāya vidyutyābhyām vidyutyebhyaḥ
Ablativevidyutyāt vidyutyābhyām vidyutyebhyaḥ
Genitivevidyutyasya vidyutyayoḥ vidyutyānām
Locativevidyutye vidyutyayoḥ vidyutyeṣu

Compound vidyutya -

Adverb -vidyutyam -vidyutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria