Declension table of ?vidyutya

Deva

MasculineSingularDualPlural
Nominativevidyutyaḥ vidyutyau vidyutyāḥ
Vocativevidyutya vidyutyau vidyutyāḥ
Accusativevidyutyam vidyutyau vidyutyān
Instrumentalvidyutyena vidyutyābhyām vidyutyaiḥ
Dativevidyutyāya vidyutyābhyām vidyutyebhyaḥ
Ablativevidyutyāt vidyutyābhyām vidyutyebhyaḥ
Genitivevidyutyasya vidyutyayoḥ vidyutyānām
Locativevidyutye vidyutyayoḥ vidyutyeṣu

Compound vidyutya -

Adverb -vidyutyam -vidyutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria