Declension table of vidyutvat

Deva

MasculineSingularDualPlural
Nominativevidyutvān vidyutvantau vidyutvantaḥ
Vocativevidyutvan vidyutvantau vidyutvantaḥ
Accusativevidyutvantam vidyutvantau vidyutvataḥ
Instrumentalvidyutvatā vidyutvadbhyām vidyutvadbhiḥ
Dativevidyutvate vidyutvadbhyām vidyutvadbhyaḥ
Ablativevidyutvataḥ vidyutvadbhyām vidyutvadbhyaḥ
Genitivevidyutvataḥ vidyutvatoḥ vidyutvatām
Locativevidyutvati vidyutvatoḥ vidyutvatsu

Compound vidyutvat -

Adverb -vidyutvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria