Declension table of ?vidyutpuñjā

Deva

FeminineSingularDualPlural
Nominativevidyutpuñjā vidyutpuñje vidyutpuñjāḥ
Vocativevidyutpuñje vidyutpuñje vidyutpuñjāḥ
Accusativevidyutpuñjām vidyutpuñje vidyutpuñjāḥ
Instrumentalvidyutpuñjayā vidyutpuñjābhyām vidyutpuñjābhiḥ
Dativevidyutpuñjāyai vidyutpuñjābhyām vidyutpuñjābhyaḥ
Ablativevidyutpuñjāyāḥ vidyutpuñjābhyām vidyutpuñjābhyaḥ
Genitivevidyutpuñjāyāḥ vidyutpuñjayoḥ vidyutpuñjānām
Locativevidyutpuñjāyām vidyutpuñjayoḥ vidyutpuñjāsu

Adverb -vidyutpuñjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria