Declension table of ?vidyutpuñja

Deva

MasculineSingularDualPlural
Nominativevidyutpuñjaḥ vidyutpuñjau vidyutpuñjāḥ
Vocativevidyutpuñja vidyutpuñjau vidyutpuñjāḥ
Accusativevidyutpuñjam vidyutpuñjau vidyutpuñjān
Instrumentalvidyutpuñjena vidyutpuñjābhyām vidyutpuñjaiḥ vidyutpuñjebhiḥ
Dativevidyutpuñjāya vidyutpuñjābhyām vidyutpuñjebhyaḥ
Ablativevidyutpuñjāt vidyutpuñjābhyām vidyutpuñjebhyaḥ
Genitivevidyutpuñjasya vidyutpuñjayoḥ vidyutpuñjānām
Locativevidyutpuñje vidyutpuñjayoḥ vidyutpuñjeṣu

Compound vidyutpuñja -

Adverb -vidyutpuñjam -vidyutpuñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria