Declension table of ?vidyutprapatana

Deva

NeuterSingularDualPlural
Nominativevidyutprapatanam vidyutprapatane vidyutprapatanāni
Vocativevidyutprapatana vidyutprapatane vidyutprapatanāni
Accusativevidyutprapatanam vidyutprapatane vidyutprapatanāni
Instrumentalvidyutprapatanena vidyutprapatanābhyām vidyutprapatanaiḥ
Dativevidyutprapatanāya vidyutprapatanābhyām vidyutprapatanebhyaḥ
Ablativevidyutprapatanāt vidyutprapatanābhyām vidyutprapatanebhyaḥ
Genitivevidyutprapatanasya vidyutprapatanayoḥ vidyutprapatanānām
Locativevidyutprapatane vidyutprapatanayoḥ vidyutprapataneṣu

Compound vidyutprapatana -

Adverb -vidyutprapatanam -vidyutprapatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria