Declension table of ?vidyutpatāka

Deva

MasculineSingularDualPlural
Nominativevidyutpatākaḥ vidyutpatākau vidyutpatākāḥ
Vocativevidyutpatāka vidyutpatākau vidyutpatākāḥ
Accusativevidyutpatākam vidyutpatākau vidyutpatākān
Instrumentalvidyutpatākena vidyutpatākābhyām vidyutpatākaiḥ vidyutpatākebhiḥ
Dativevidyutpatākāya vidyutpatākābhyām vidyutpatākebhyaḥ
Ablativevidyutpatākāt vidyutpatākābhyām vidyutpatākebhyaḥ
Genitivevidyutpatākasya vidyutpatākayoḥ vidyutpatākānām
Locativevidyutpatāke vidyutpatākayoḥ vidyutpatākeṣu

Compound vidyutpatāka -

Adverb -vidyutpatākam -vidyutpatākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria