Declension table of ?vidyutpāta

Deva

MasculineSingularDualPlural
Nominativevidyutpātaḥ vidyutpātau vidyutpātāḥ
Vocativevidyutpāta vidyutpātau vidyutpātāḥ
Accusativevidyutpātam vidyutpātau vidyutpātān
Instrumentalvidyutpātena vidyutpātābhyām vidyutpātaiḥ vidyutpātebhiḥ
Dativevidyutpātāya vidyutpātābhyām vidyutpātebhyaḥ
Ablativevidyutpātāt vidyutpātābhyām vidyutpātebhyaḥ
Genitivevidyutpātasya vidyutpātayoḥ vidyutpātānām
Locativevidyutpāte vidyutpātayoḥ vidyutpāteṣu

Compound vidyutpāta -

Adverb -vidyutpātam -vidyutpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria