Declension table of ?vidyutkeśin

Deva

MasculineSingularDualPlural
Nominativevidyutkeśī vidyutkeśinau vidyutkeśinaḥ
Vocativevidyutkeśin vidyutkeśinau vidyutkeśinaḥ
Accusativevidyutkeśinam vidyutkeśinau vidyutkeśinaḥ
Instrumentalvidyutkeśinā vidyutkeśibhyām vidyutkeśibhiḥ
Dativevidyutkeśine vidyutkeśibhyām vidyutkeśibhyaḥ
Ablativevidyutkeśinaḥ vidyutkeśibhyām vidyutkeśibhyaḥ
Genitivevidyutkeśinaḥ vidyutkeśinoḥ vidyutkeśinām
Locativevidyutkeśini vidyutkeśinoḥ vidyutkeśiṣu

Compound vidyutkeśi -

Adverb -vidyutkeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria