Declension table of ?vidyutākṣa

Deva

MasculineSingularDualPlural
Nominativevidyutākṣaḥ vidyutākṣau vidyutākṣāḥ
Vocativevidyutākṣa vidyutākṣau vidyutākṣāḥ
Accusativevidyutākṣam vidyutākṣau vidyutākṣān
Instrumentalvidyutākṣeṇa vidyutākṣābhyām vidyutākṣaiḥ
Dativevidyutākṣāya vidyutākṣābhyām vidyutākṣebhyaḥ
Ablativevidyutākṣāt vidyutākṣābhyām vidyutākṣebhyaḥ
Genitivevidyutākṣasya vidyutākṣayoḥ vidyutākṣāṇām
Locativevidyutākṣe vidyutākṣayoḥ vidyutākṣeṣu

Compound vidyutākṣa -

Adverb -vidyutākṣam -vidyutākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria