Declension table of ?vidyunmukha

Deva

NeuterSingularDualPlural
Nominativevidyunmukham vidyunmukhe vidyunmukhāni
Vocativevidyunmukha vidyunmukhe vidyunmukhāni
Accusativevidyunmukham vidyunmukhe vidyunmukhāni
Instrumentalvidyunmukhena vidyunmukhābhyām vidyunmukhaiḥ
Dativevidyunmukhāya vidyunmukhābhyām vidyunmukhebhyaḥ
Ablativevidyunmukhāt vidyunmukhābhyām vidyunmukhebhyaḥ
Genitivevidyunmukhasya vidyunmukhayoḥ vidyunmukhānām
Locativevidyunmukhe vidyunmukhayoḥ vidyunmukheṣu

Compound vidyunmukha -

Adverb -vidyunmukham -vidyunmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria