Declension table of ?vidyunmaṇḍalavatā

Deva

FeminineSingularDualPlural
Nominativevidyunmaṇḍalavatā vidyunmaṇḍalavate vidyunmaṇḍalavatāḥ
Vocativevidyunmaṇḍalavate vidyunmaṇḍalavate vidyunmaṇḍalavatāḥ
Accusativevidyunmaṇḍalavatām vidyunmaṇḍalavate vidyunmaṇḍalavatāḥ
Instrumentalvidyunmaṇḍalavatayā vidyunmaṇḍalavatābhyām vidyunmaṇḍalavatābhiḥ
Dativevidyunmaṇḍalavatāyai vidyunmaṇḍalavatābhyām vidyunmaṇḍalavatābhyaḥ
Ablativevidyunmaṇḍalavatāyāḥ vidyunmaṇḍalavatābhyām vidyunmaṇḍalavatābhyaḥ
Genitivevidyunmaṇḍalavatāyāḥ vidyunmaṇḍalavatayoḥ vidyunmaṇḍalavatānām
Locativevidyunmaṇḍalavatāyām vidyunmaṇḍalavatayoḥ vidyunmaṇḍalavatāsu

Adverb -vidyunmaṇḍalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria