Declension table of ?vidyullocanā

Deva

FeminineSingularDualPlural
Nominativevidyullocanā vidyullocane vidyullocanāḥ
Vocativevidyullocane vidyullocane vidyullocanāḥ
Accusativevidyullocanām vidyullocane vidyullocanāḥ
Instrumentalvidyullocanayā vidyullocanābhyām vidyullocanābhiḥ
Dativevidyullocanāyai vidyullocanābhyām vidyullocanābhyaḥ
Ablativevidyullocanāyāḥ vidyullocanābhyām vidyullocanābhyaḥ
Genitivevidyullocanāyāḥ vidyullocanayoḥ vidyullocanānām
Locativevidyullocanāyām vidyullocanayoḥ vidyullocanāsu

Adverb -vidyullocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria