Declension table of ?vidyullocana

Deva

MasculineSingularDualPlural
Nominativevidyullocanaḥ vidyullocanau vidyullocanāḥ
Vocativevidyullocana vidyullocanau vidyullocanāḥ
Accusativevidyullocanam vidyullocanau vidyullocanān
Instrumentalvidyullocanena vidyullocanābhyām vidyullocanaiḥ vidyullocanebhiḥ
Dativevidyullocanāya vidyullocanābhyām vidyullocanebhyaḥ
Ablativevidyullocanāt vidyullocanābhyām vidyullocanebhyaḥ
Genitivevidyullocanasya vidyullocanayoḥ vidyullocanānām
Locativevidyullocane vidyullocanayoḥ vidyullocaneṣu

Compound vidyullocana -

Adverb -vidyullocanam -vidyullocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria