Declension table of ?vidyullekhā

Deva

FeminineSingularDualPlural
Nominativevidyullekhā vidyullekhe vidyullekhāḥ
Vocativevidyullekhe vidyullekhe vidyullekhāḥ
Accusativevidyullekhām vidyullekhe vidyullekhāḥ
Instrumentalvidyullekhayā vidyullekhābhyām vidyullekhābhiḥ
Dativevidyullekhāyai vidyullekhābhyām vidyullekhābhyaḥ
Ablativevidyullekhāyāḥ vidyullekhābhyām vidyullekhābhyaḥ
Genitivevidyullekhāyāḥ vidyullekhayoḥ vidyullekhānām
Locativevidyullekhāyām vidyullekhayoḥ vidyullekhāsu

Adverb -vidyullekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria