Declension table of ?vidyullakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevidyullakṣaṇam vidyullakṣaṇe vidyullakṣaṇāni
Vocativevidyullakṣaṇa vidyullakṣaṇe vidyullakṣaṇāni
Accusativevidyullakṣaṇam vidyullakṣaṇe vidyullakṣaṇāni
Instrumentalvidyullakṣaṇena vidyullakṣaṇābhyām vidyullakṣaṇaiḥ
Dativevidyullakṣaṇāya vidyullakṣaṇābhyām vidyullakṣaṇebhyaḥ
Ablativevidyullakṣaṇāt vidyullakṣaṇābhyām vidyullakṣaṇebhyaḥ
Genitivevidyullakṣaṇasya vidyullakṣaṇayoḥ vidyullakṣaṇānām
Locativevidyullakṣaṇe vidyullakṣaṇayoḥ vidyullakṣaṇeṣu

Compound vidyullakṣaṇa -

Adverb -vidyullakṣaṇam -vidyullakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria