Declension table of ?vidyujjihva

Deva

NeuterSingularDualPlural
Nominativevidyujjihvam vidyujjihve vidyujjihvāni
Vocativevidyujjihva vidyujjihve vidyujjihvāni
Accusativevidyujjihvam vidyujjihve vidyujjihvāni
Instrumentalvidyujjihvena vidyujjihvābhyām vidyujjihvaiḥ
Dativevidyujjihvāya vidyujjihvābhyām vidyujjihvebhyaḥ
Ablativevidyujjihvāt vidyujjihvābhyām vidyujjihvebhyaḥ
Genitivevidyujjihvasya vidyujjihvayoḥ vidyujjihvānām
Locativevidyujjihve vidyujjihvayoḥ vidyujjihveṣu

Compound vidyujjihva -

Adverb -vidyujjihvam -vidyujjihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria