Declension table of ?vidyudvarṇā

Deva

FeminineSingularDualPlural
Nominativevidyudvarṇā vidyudvarṇe vidyudvarṇāḥ
Vocativevidyudvarṇe vidyudvarṇe vidyudvarṇāḥ
Accusativevidyudvarṇām vidyudvarṇe vidyudvarṇāḥ
Instrumentalvidyudvarṇayā vidyudvarṇābhyām vidyudvarṇābhiḥ
Dativevidyudvarṇāyai vidyudvarṇābhyām vidyudvarṇābhyaḥ
Ablativevidyudvarṇāyāḥ vidyudvarṇābhyām vidyudvarṇābhyaḥ
Genitivevidyudvarṇāyāḥ vidyudvarṇayoḥ vidyudvarṇānām
Locativevidyudvarṇāyām vidyudvarṇayoḥ vidyudvarṇāsu

Adverb -vidyudvarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria